A 407-3 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 407/3
Title: Jyotiṣaratnamālā
Dimensions: 28.5 x 8.8 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 828
Acc No.: NAK 5/3237
Remarks:


Reel No. A 407-3 Inventory No. 25140

Title Jyotiṣaratnamālā

Author Śrīpati Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete available fols. 11r–48v

Size 28.5 x 8.5 cm

Folios 37+ 1= 38

Lines per Folio 6–7

Foliation figures in middle right-hand margin of the verso

Scribe Dhanasiṃha

Date of Copying SAM (NS) 828

Donor Dhanapati Śyākya

Place of Deposit NAK

Accession No. 5/3237

Manuscript Features

Excerpts

Beginning

-|| 1 ||

asve bhājaphaṇidvayaṃśvabṛṣabhuṅ meṣo tavo mūṣikaḥ

svākhu gauḥ kramasas tato pi mahīṣi vyāghraḥ punaḥ saurabhī ||

(2) vyāghrośau (!) mṛgamaṇḍalaḥ kapiratho babhru dvayaṃ vānaraḥ

siṃho sau mṛgarāṭ paśuś ca karatī (!) yonis tu bhānām iyaṃ || 2 || (fol. 11r1–3)

End

bhrātar adyata(4)na vipranirmmitaṃ

śāstram etad iti mā vṛthā tyaja ||

āgamo yam ṛṣibhāṣito ’thato

nāparaṃ kim api karttitaṃ mayā || 13 || (fol. 48v3–4)

Colophon

iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ devapratiṣṭhākaraṇaṃ viṃśam || || samvat 828 mārggaśila (!) śudvi (!) (6) 12 maṃgalavāla, (!) thva kuhnu jyotiṣaratnamālā, saṃpūrṇṇana dhanasiṃhana coya thunakā juro,

yathā dṛṣṭa tathā liṣita mama doṣo na (7) dīyate

thva saphuli śākyavaṃśa śrīdhanapatisana thavatanāmana harṣa jusyaṃ cotakā (!) juro | thva śāstrabhinaka nidāna yāya māla śubha || (fol. 48v5–7)

Microfilm Details

Reel No. A 407/3

Date of Filming 25-07-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-03-2007

Bibliography